पयार्वुफलम् - परितःव्यावुफलम् - चारों ओर से बेचैन विपयर्स्तम् - अस्तव्यस्तम् - अस्तव्यस्त विपन्नम् - विपिायुक्तम् - ;विपिाग्रस्तद्ध मुसीबत में दारुणविभीष्िाका - भयटरत्रासः - भययुक्त ध्वंसावशेषु - नाशोपरान्तम् अवश्िाष्टेषु - विनाश के बाद बची हुइर् वस्तु मृिाकाक्रीडनकमिव - मृिाकायाः क्रीडनकम् इव - मि‘ी के ख्िालौने के समान बहुभूमिकानि भवनानि - बहव्यः भूमिकाः येषु - बहुमंजिले मकान तानि भवनानि उत्खाताः - उत्पाटिताः - उखड़ गये विशीणार्ः - नष्टाः - बिखर गये पफालद्वये - खण्डद्वये - दो खण्डों में निस्सरन्तीभ्िाः - निगर्च्छन्तीभ्िाः - निकलती हुइर् दुवार्र - दुःखेन निवारयितुं योग्यम् - जिनको हटाना कठिन है महाप्लावनम् - महत् प्लावनम् - विशाल बाढ़ क्षुत्क्षामकण्ठः - क्षुधा क्षामः कण्ठाः येषाम् ते - भूख से दुबर्ल कण्ठ वाले कालकवलिताः - दिवंगताः - मृत्यु को प्राप्त हुए संघषर्णवशात् संस्खलनम् - विचलनम् - स्थान से हटना जनयति - उत्पÛां करोति - उत्पन्न करती है भूकम्पविशेषज्ञाः - भुवः कम्पनरहस्यस्य ज्ञातारः - भूमि के कम्पन्न के रहस्य को जानने वाले खनिज - उत्खननात् प्राप्तं द्रव्यम् - भूमि को खोदने से प्राप्त वस्तु क्वथयति - उत्तप्तं करोति - उबालती है, तपाती है विदायर् - विदीण± कृत्वा, भ्िात्वा - पफाड़कर पाश्वर्स्थ - ग्रामाः - निकटस्थ ग्रामाः - समीप के गाँव उदरे - वुफक्षौ - पेट में समाविशन्ित - अन्तः गच्छन्ित - समा जाती हैं भूकम्पविभीष्िाका उद्गिरन्तः - प्रकटयन्तः - प्रकट करते हुए उपशमनस्य - शान्तेः - शान्त करने का वामनकल्प - वामनसदृशः - बौना निमार्य - निमार्णं कृत्वा - बनाकर पु×जीकरणीयम् - संग्रहणीयम् - इकऋा करना चाहिए योगक्षेमाभ्याम् - अप्राप्तस्य प्राप्ितः योगः - अप्राप्त की प्राप्ित योग है प्राप्तस्य रक्षणं क्षेमः ताभ्याम् प्राप्त की रक्षा क्षेम है 1.अधोलिख्िातानां प्रश्नानाम् उत्तराण्िा संस्वृफतभाषया लिखत - ;कद्धसमस्तराष्ट्रं कीदृव्फ उल्लासे मग्नम् आसीत्? ;खद्ध भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्? ;गद्धपृथ्िाव्याः स्खलनात् ¯क जायते? ;घद्ध समग्रो विश्वः वैफः आतंकितः दृश्यते? ;घद्ध केषां विस्पफोटैरपि भूकम्पो जायते? ;चद्धकीदृशानि भवनानि धराशायीनि जायन्ते? 2.सन्िधं/सन्िधविच्छेदं च वुफरुत - ;अद्ध परसवणर्सन्िधनियमानुसारम् - = ...............;कद्धकि×च $ च ;खद्ध ...............= नगरम् $ तु = ................$ ...............;गद्धविपन्न×च ;घद्ध ..................= किम् $ नु = ................$ ...............;घद्ध भुजनगरन्तु ;चद्ध ...............= सम् $ चयः ;आद्ध विसगर्सन्िधनियमानुसारम् - = ................$ ...............;कद्धश्िाशवस्तु ;खद्ध = विस्पफोटैः $ अपि ;गद्धसहस्रशो{न्ये = $ अन्ये ;घद्ध विचित्रो{यम् = विचित्राः $ ;घद्ध = भूकम्पः $ जायते ;चद्धवामनकल्प एव = $ 3.;अद्ध ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं वुफरुत - क ख सम्पन्नम् प्रविशन्तीभ्िाः ध्वस्तभवनेषु सुचिरेणैव निस्सरन्तीभ्िाः विपन्नम् निमार्य नवनिमिर्तभवनेषु क्षणेनैव विनाश्य ;आद्ध ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानाथर्कपदानि तयोः संयोगं वुफरुत - क ख पयार्वुफलम् नष्टाः विशीणार्ः क्रोधयुक्ताम् उद्गिरन्तः संत्रोट्य विदायर् व्यावुफलम् प्रवुफपिताम् प्रकटयन्तः 4.;अद्ध उदाहरणमनुसृत्य प्रकृति - प्रत्यययोः विभागं वुफरुत - यथा - परिवतिर्तवती - परि $ वृत् $ क्तवतु $ घीप् ;स्त्राीद्ध धृतवान् - $ हसन् - $ भूकम्पविभीष्िाका 61 विशीणार् - वि $ शड्ड $ क्त $ .............. प्रचलन्ती - .................$ ................ $ शतृ $ घीप् ;स्त्राीद्ध हतः - .................$ ................ ;आद्ध पाठात् विचित्य समस्तपदानि लिखत - महत् च तत् कम्पनं = दारुणा च सा विभीष्िाका = ध्वस्तेषु च तेषु भवनेषु = प्राक्तने च तस्िमन् युगे = महत् च तत् राष्ट्रं तस्िमन् = 5. स्थूलपदानि आधृत्य प्रश्ननिमार्णं वुफरुत - ;कद्धभूकम्पविभीष्िाका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवतिर्तवती। ;खद्ध वैज्ञानिकाः कथयन्ित यत् पृथ्िाव्याः अन्तगर्भेर्, पाषाणश्िालानां संघषर्णेन कम्पनं जायते। ;गद्धविवशाः प्राण्िानः आकाशे पिपीलिकाः इव निहन्यन्ते। ;घद्ध एतादृशी भयावहघटना गढ़वालक्षेत्रो घटिता। ;घद्ध तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति। 6. ‘भूकम्पविषये’ प×चवाक्यमितम् अनुच्छेदं लिखत। 7. कोष्ठकेषु दत्तेषु धतुषु निदेर्शानुसारं परिवतर्नं विधय रिक्तस्थानानि पूरयत - ;कद्धसमग्रं भारतं उल्लासे मग्नः ...................। ;अस् $ लट् लकारेद्ध ;खद्ध भूकम्पविभीष्िाका कच्छजनपदं विनष्टं ...................। ;कृ $ क्तवतु $ घीप्द्ध ;गद्धक्षणेनैव प्राण्िानः गृहविहीनाः ...................। ;भू $ लघ्, प्रथम पुरुष बहुवचनद्ध ;घद्ध शान्तानि प×चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ..................। ;भू $ लट्, प्रथम पुरुष बहुवचनद्ध ;घद्ध मानवाः यत् बहुभूमिकभवननिमार्णं करणीयम् न वा? ;पृच्छ् $ लट्, प्रथम पुरुष बहुवचनद्ध ;चद्धनदीवेगेन ग्रामाः तदुदरे ...................। ;सम् $ आ $ विश् $ विध्िलिघ्, प्रथम पुरुष एक वचनद्ध भूकम्प परिचय - भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पिा होती है। कम्पन तरंग के रूप में विविध दिशाओं में आगे चलता है। ये तरंगंे सभी दिशाओं में उसी प्रकार पैफलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकड़ांे को पेंफकने से तरंगें उत्पन्न होती हैं। धरातल पर वुफछ स्थान ऐसे हैं जहाँ भूकम्प प्रायः आते ही रहते हैं। उदाहरण के अनुसार - प्रशान्त महासागर के चारांे ओर के प्रदेश, हिमाचल प्रदेश, गग, ब्रह्मपुत्रा का तटीय भाग इन क्षेत्रों में अनेक भूकम्प आए जिनमें से वुफछ तो अत्यिाक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराइर् से तीव्र कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को कापफी उँफचाइर् तक तीव्रता प्रदान करता है। पफलस्वरूप तटीय क्षेत्रा सवार्िाक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्ष्िाति, जल, पावक, गगन और समीर इन प×चतत्वों में सन्तुलन बनाए रखकर प्राकृतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित प×चतत्वों से सृष्िट विनष्ट हो सकती है? भूकम्पविषये प्राचीनमतम् प्राचीनैः )ष्िाभ्िाः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः कृतः येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकाले{पि आयान्ित स्म। यथा - वराहसंहितायाम् - क्ष्िातिकम्पमाहुरेके मह्यन्तजर्लनिवासिसत्त्वकृतम् भूभारख्िान्नदिग्गजनिःश्वास समुद्भवं चान्ये। अनिलो{निलेन निहितः क्ष्िातौ पतन् सस्वनं करोत्यन्ये केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचायार्ः।। मयूरचित्रो कदाचित् भूकम्पः श्रेयसे{पि कल्पते। एतादृशाः अपि उल्लेखाः अस्मावंफ साहित्ये समुपलभ्यन्ते यथा वारुणमण्डलमौशनसे - प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे, द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् । अत्रा वृष्िटश्च महती शस्यवृिस्तथैव च, प्रज्ञा धमर्रताश्चैव भयरोगविवजिर्ताः ।। उल्काभूकम्पदिग्दाहसम्भवः शस्यवृ(ये । क्षेमारोग्यसुभ्िाक्षायै वृष्टये च सुखाय च । भूकम्पसमा एव अग्िनकम्पः, वायुकम्पः, अम्बुकम्पः इत्येवम{न्ये{पि भवन्ित।