Ruchira

रुचिरा - द्वितीयो भागः इंग्लैण्डदेशात् रमाबाइर् अमरीकादेशम् अगच्छत्। तत्रा सा भारतस्य विधवास्त्राीणां सहायताथर्म् अथर्स×चयम् अकरोत्। भारतं प्रत्यागत्य मुम्बइर्नगरे सा ‘शारदा - सदनम्’ अस्थापयत्। अस्िमन् आश्रमे निस्सहायाः स्ित्रायः निवसन्ित स्म। तत्रा स्ित्रायः मुद्रण - टघण - काष्ठकलादीना×चड्ढप्रश्िाक्षणमपि लभन्ते स्म। परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम्। ततः पुणेनगरस्य समीपे केडगाँव - स्थाने ‘मुक्ितमिशन’ नाम संस्थानं तया स्थापितम्। अत्रा अध्ुना अपि निराश्रिताः स्ित्रायः ससम्मानं जीवनं यापयन्ित। 1922 तमे ख्िाष्टाब्दे रमाबाइर् - महोदयायाः निध्नम् अभवत्। सा देश - विदेशानाम् ्रअनेकासु भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्तं लेखनक्षेत्रो अपि तस्याः महत्त्वपूणर्म् अवदानम् अस्ित। ‘स्त्राीध्मर्नीति’ ‘हाइर् कास्ट हिन्दू विमेन’ इति तस्याः प्रसि(ं रचनाद्वयं वतर्ते। पण्िडता रमाबाइर् स्वमातुः - अपनी माता से तिवउ ीमत वूद उवजीमत विपÂः - निध्र्न चववत दुभ्िार्क्षपीडिताः - अकाल पीडि़त अपबजपउे व िंिउपदम दिवघõताः - मृत्यु को प्राप्त हो गए कपमक उपाध्िभ्याम् - उपाध्ियों से ूपजी ीवदवनतंतल जपजसमे प्रारब्ध्वती - आरम्भ किया पदपजपंजमक साध्ैर्कवषार्त् - डेढ़ वषर् वदम ंदक ींस िलमंत प्रत्यागच्छत् - लौट आइर् तमजनतदमक ;प्रति$आगच्छत्द्ध अथर्स×चयम् - ध्न स×चय ंबबनउनसंजपवद व िूमंसजी प्रत्यागत्य - लौटकर तमजनतदपदह ;प्रति$आगत्यद्ध मुद्रणम् - छपाइर् चतपदजपदह टघड्ढणम् - टघड्ढण जलचपदह निराश्रिताः - बेसहारा ीमसचसमेे ;निर्$आश्रिताःद्ध यापयन्ित - बिताते/बिताती हैं ेचमदक अवदानम् - योगदान बवदजतपइनजपवद रुचिरा - द्वितीयो भागः 1 ;कद्ध ‘पण्िडता’ ‘सरस्वती’ इति उपाध्िभ्यां का विभूष्िाता? ;खद्ध रमा वुफतः संस्कृतश्िाक्षां प्राप्तवती? ;गद्ध रमाबाइर् केन सह विवाहम् अकरोत्? ;घद्ध कासां श्िाक्षायै रमाबाइर् स्वकीयं जीवनम् अपिर्तवती? ;घद्ध रमाबाइर् उच्चश्िाक्षाथ± वुफत्रा अगच्छत्? 2 ;कद्ध रमायाः पिता समाजस्य प्रतारणाम् असहत। ;खद्ध पत्युः मरणानन्तरं रमाबाइर् महाराष्ट्रं प्रत्यागच्छत्। ;गद्ध रमाबाइर् मुम्बइर्नगरे ‘शारदा - सदनम्’ अस्थापयत्। ;घद्ध 1922 तमे िष्टाब्दे रमाबाइर् - महोदयायाः निध्नम् अभवत्। ;घद्ध स्ित्रायः श्िाक्षां लभन्ते स्म। 3 पण्िडता रमाबाइर् यथा - वेदानाम् वेद पुँल्िलघõम् षष्ठी बहुवचनम् पिता ............... ............... ............... ............... श्िाक्षायै ............... ............... ............... ............... कन्याः ............... ............... ............... ............... नारीणाम् ............... ............... ............... ............... मनोरमया ............... ............... ............... ............... 5 यथा - आसीत् लघ् प्रथमपुरुषः एकवचनम् वुफवर्न्ित ............... ............... ............... ............... आगच्छत् ............... ............... ............... ............... निवसन्ित ............... ............... ............... ............... गमिष्यति ............... ............... ............... ............... अकरोत् ............... ............... ............... ............... 6 ;कद्ध रमाबाइर् - महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्। ;खद्ध 1858 तमे िष्टाब्दे रमाबाइर् जन्म अलभत।

RELOAD if chapter isn't visible.