Ruchira

रुचिरा - द्वितीयो भागः डेविडः - आम्! कथं न? ध्वजस्य उपरि स्िथतः केशरवणर्ः त्यागस्य उत्साहस्यच सूचकः। मध्ये स्िथतः श्वेतवणर्ः सािवकतायाः शुचितायाः च द्योतकः। अधः स्िथतः हरितवणर्ः वसुन्ध्रायाः सुषमायाः उवर्रतायाश्च द्योतकः। तेजिन्दरः - शुचे! ध्वजस्य मध्ये एवंफ नीलवण± चवं्रफ वतर्ते? शुचिः - आम् आम्। इदम् अशोकचव्रंफ कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवतर्कम्। सारनाथे अशोकस्तम्भः अस्ित। तस्मात् एव एतत् गृहीतम्। प्रणवः - अस्िमन् चवे्रफ चतुवि±शतिः अराः सन्ित। मेरी - भारतस्य संविधनसभायां 22 जुलाइर् 1947 तमे वषेर् समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्? तेजिन्दरः - अस्मावंफ त्रिावणर्ः ध्वजः स्वाध्ीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अतएव स्वतन्त्रातादिवसे गणतन्त्रादिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूवर्वंफ भवति। जयतु त्रिावणर्ः ध्वजः, जयतु भारतम्। शब्दाथार्ः त्रिावणर्ः ध्वजः 1 ;कद्ध अस्मावंफ राष्ट्रस्य ध्वजे त्रायः वणार्ः सन्ित। ;खद्ध ध्वजे हरितवणर्ः शान्तेः प्रतीकः अस्ित। ;गद्ध ध्वजे केशरवणर्ः शक्त्याः सूचकः अस्ित। ;घद्ध चव्रेफ त्रिांशत् अराः सन्ित। ;घद्ध चव्रंफ प्रगतेः द्योतकम्। 2 पदानि विभक्ितः वचनम् यथा - त्रायाणाम् षष्ठी बहुवचनम् समृ(ेः वणार्नाम् उत्साहस्य नागरिवैफः सािवकतायाः प्राणानाम् सभायाम् 3 ;कद्ध अस्मावंफ ध्वजे कति वणार्ः सन्ित? ;खद्ध त्रिावणेर् ध्वजे शक्त्याः सूचकः कः वणर्ः? ;गद्ध अशोकचव्रंफ कस्य द्योतकम् अस्ित? ;घद्ध त्रिावणर्ः ध्वजः कस्य प्रतीकः? रुचिरा - द्वितीयो भागः 4 ;कद्ध अस्मावंफ ध्वजस्य श्वेतवणर्ः कस्य सूचकः अस्ित? ;खद्ध अशोकस्तम्भः वुफत्रा अस्ित? ;गद्ध त्रिावणर्ध्वजस्य उत्तोलनं कदा भवति? ;घद्ध अशोकचवे्रफ कति अराः सन्ित? 5 ;कद्ध अस्मावंफ त्रिावणर्ध्वजः विश्वविजयी भवेत्। ;खद्ध स्वध्मार्त् प्रमादं वयं न वुफयार्म। ;गद्ध एतत् सवर्म् अस्मावंफ नेतृृ णां सद्बु(ेः सत्पफलम्। ;घद्ध शत्राूणां समक्षं विजयः सुनिश्िचतः भवेत्। 6 शब्दाः विभक्ितः एकवचनम् द्विवचनम् बहुवचनम् यथा - प‘िका षष्ठी प‘िकायाः प‘िकयोः प‘िकानाम् अग्िनश्िाखा सप्तमी अग्िनश्िाखायाम् सभा चतुथीर् सभाभ्याम् अ¯हसा द्वितीया अ¯हसाम् सपफलता प×चमी सपफलताभ्याम् सूचिका तृतीया सूचिकया त्रिावणर्ः ध्वजः 7 क केशरवणर्ः हरितवणर्ः अशोकचव्रफम् त्रिावणर्ः ध्वजः त्रिावणर्ध्वजस्य स्वीकरणं ख प्रगतेः न्यायस्य च प्रवतर्कम्। 22 जुलाइर् 1947 तमे वषेर् जातम्। शौयर्स्य त्यागस्य च सूचकः। सुषमायाः उवर्रतायाः च सूचकः। स्वाध्ीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

RELOAD if chapter isn't visible.