RuchiraBhag1-001



तृतीयः पाठः

शब्दपरिचयः-III






3.1.tif

 

एतत् किम्?

एतत् खनित्रम् अस्ति?

श्रमिका खनित्रं चालयति।

 

तत् किम्?

तत् विश्रामगृहम् अस्ति।

किम् अत्र भित्तिकम् अस्ति?

अत्र भित्तिकं न अस्ति।

3.2.tif


3.3.tif



एते के?

ते अङु्गलीयके स्तः।

सुवर्णकारः अङु्गलीयके रचयति।

ते के?

ते बसयाने स्तः।

ते बसयाने कुत्र गच्छतः?

ते रेलस्थानकं गच्छतः।

3.4.tif


3.5.tif


एतानि कानि?

एतानि करवस्त्राणि सन्ति।

किम् एतानि पुराणानि?

न, एतानि तु नूतनानि।

 

तानि कानि?

तानि कदलीफलानि सन्ति।

किं तानि मधुराणि?

आम्, तानि मधुराणि पोषकाणि च।

 3.6.tif

 


शब्दार्थाः

544.png

एतत् (नपुं.) - यह it

विश्रामगृहम् - विश्रामालय rest house

अत्र - यहाँ here

भित्तिकम् - घेरा, दीवार fence, wall

खनित्रम् - कुदाल, खन्ती digging axe

श्रमिक - मजदूरनी female labour

चालयति - चलाती है moves/uses

एते - ये दोनाें these two

बसयाने - दो बसें two buses

कुत्र - कहाँ where

गच्छतः - जा रहे हैं/जा रही हैं are going

रेलस्थानकम् - स्टेशन railway station

अङ्गलीयके - दो अँगूठियाtwo rings

स्तः - हैं are

सुवर्णकारः - सुनार/सोनार goldsmith

एतानि - ये (नपुं., बहु.) these

कदलीफलानि - केले के फल bananas

मधुराणि -मीठे/ अच्छे sweet

पोषकाणि - पोषक naurishment

करवस्त्राणि - रुमाल handkerchiefs

पुराणानि - पुराने old

नूतनानि - नये new

अभ्यासः

580.png

1. (क) उच्चारणं कुरुत।

फलम्
गृहम्
पात्रम्
पुष्पम्
द्वारम्
विमानम्
पुस्तकम्
कमलम्
सूत्रम्
छत्रम् भवनम्
जलम्

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

img1

 

2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

यथा- प् + अ + र् + ण् + अ + म् =img2

ख् + अ + न् + इ + त् + र् + अ + म् = 839.png

प् + उ + र् + आ + ण् + आ + न् + इ = 841.png

प्् + ओ + ष् + अ + क् + आ + ण् + इ = 843.png

क् + अ + ङ् + क् + अ + त् + अ + म् = 845.png

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत-

यथा- व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्

पुस्तकम् = .......................................................................

भित्तिकम् = .......................................................................

नूतनानि = .......................................................................

वातायनम् = .......................................................................

उपनेत्रम् = .......................................................................

3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

 img3

4. चित्रं दृष्ट्वा उत्तरं लिखत-

यथा- किं पतति?

.............................

 3.21.tif


 

मयूरौ किं कुरुतः।

.............................

3.22.tif

 

एते के स्तः?

.............................

3.23.tif

 

 

बालिकाः किं कुर्वन्ति?

.............................

3.24.tif

 

 

कानि विकसन्ति?

.............................

3.25.tif

 

5. निर्देशानुसारं वाक्यानि रचयत-

यथा- एतत् पतति। (बहुवचने) - एतानि पतन्ति।

(क) एते पर्णे स्तः। (बहुवचने) - ..............................

(ख) मयूरः नृत्यति। (बहुवचने) - ..............................

(ग) एतानि यानानि। (द्विवचनेे) - ..............................

(घ) छात्रे लिखतः। (बहुवचने) - ..............................

(ङ) नारिकेलं पतति। (द्विवचने) - ..............................

 

6. उचितपदानि संयोज्य वाक्यानि रचयत-

कोकिले विकसति
पवनः
नृत्यन्ति
पुष्पम्
उत्पतति
खगः
वहति
मयूराः
गर्जन्ति
सिंहाः
कूजतः