KshitijBhag1-001

षष्ठ: पाठ:

भ्रान्तो बाल:

प्रस्तुतोऽयं पाठ: "संस्कृत-प्रौढपाठावलि:" इति कथाग्रन्थात् सम्पादनं कृत्वा सङ्गृहीतोऽस्ति। अस्यां कथायाम् एक: तादृश: बाल: चित्रितोऽस्ति, यस्य रुचि: स्वाध्यायापेक्षया क्रीडने
अधिका भवति। स:
सर्वदा क्रीडनार्थमेव अभिलषति पर ञ््च तस्य सखाय: स्वस्व-कर्मणि संलग्ना: भवन्ति। अस्मात् कारणात् ते अनेन सह न क्रीडन्ति। अत: एकाकी स: नैराश्यं प्राप्य विचिन्तयति यत् स एव रिक्त: सन् इतस्तत: भ्रमति। कालान्तरे बोधो भवति यत् सर्वेऽपि स्व-स्वकार्यं कुर्वन्त: सन्ति अतो मयापि तदेव कर्तव्यं येन मम काल: सार्थक: स्यात्।

भ्रान्त: कश्चन बाल: पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभि: कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यत: ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा: अभवन्। तन्द्रालु: बाल: लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।

स: अचिन्तयत् - "विरमन्तु एते वराका: पुस्तकदासा:। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूय: क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिन: प्राणिन एव मम वयस्या: सन्तु इति।

अथ स: पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, स: मधुकर: अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूय: हठमाचरति बाले स: मधुकर: अगायत् - "वयं हि मधुसंग्रहव्यग्रा" इति।

तदा स बाल: ‘अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टि: चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-‘‘अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडाव:। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि’’ इति। स तु "मया वटदुमस्य शाखायां नीडं कार्यम्" इत्युक्त्वा स्वकर्मव्यग्रो: अभवत्।

तदा खिन्नो बालक: एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितम् विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बाल: तम् इत्थं समबोधयत् – रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुर: प्रत्यवदत्-

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।

रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।

SS9.tif

सर्वै: एवं निषिद्ध: स बालो भग्नमनोरथ: सन्-‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्य: यै: मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।

तत: प्रभृति स विद्याव्यसनी भूत्वा महतीं वैदुषीं प्रथां सम्पदं च अलभत।


शब्दार्था:

भ्रान्तः 
भ्रमयुक्तः 
भ्रमित
Confused
क्रीडितुम् 
खेलितुम् 
खेलने के लिए
To play
केलिभिः 
क्रीडाभिः 
खेल द्वारा
By plays
कालं क्षेप्तुम् 
समयं यापयितुम् 
समय बिताने के लिए
To pass the time
त्वरमाणाः 
त्वरां कुर्वन्तः, त्वरयन्तः 
शीघ्रता करते हुए
Hasteful
तन्द्रालुः 
अलसः, अक्रियः 
आलसी
Lazy
दृष्टिपथम् 
दृष्टिमार्गम् 
निगाह में
In vision
पुस्तकदासाः 
पुस्तकानां दासाः 
पुस्तकों के गुलाम
Slaves of books
उपाध्यायस्य 
आचार्यस्य 
गुरू के
Of the teacher
निष्कुटवासिनः 
वृक्षकोटरनिवासिनः
वृक्ष के कोटर में रहने वाले
Residents of the tree hollow
आह्वानम् 
आमन्त्रणम् 
बुलावा
Calling
हठमाचरति 
आग्रहपूर्वकं व्यवहारं कुर्वति सति
 हठ करने पर
On showin stubbornness
मधुसंग्रहव्यग्राः
पुष्परससंकलनतत्पराः 
पुष्प के रस के संग्रह में लगे हुए 
Busy in collecting honey
भूयो भूयः 
पुनः पुनः 
बार-बार
Again and again
मिथ्यागर्वितेन 
व्यर्थाहङ्कारयुक्तेन 
झूठे गर्व वाले
With false pride
चटकम् 
पक्षी  चिड़िया Sparrow
चञ्च्वा  चञ्चुपुटेन  चोंच से By beak
आददानम्  गृह्णन्तम् 
ग्रहण करते हुए को The collecting
स्वादूनि 
स्वादिष्टानि  स्वादयुक्त Tasty
भक्ष्यकवलानि 
भक्षणीयग्रासाः  खाने के लिए उपयुक्त कौर Eatable
स्वकर्मव्यग्रः  स्वकीयकार्येषु तत्परः 
अपने कार्यों में संलग्न
Busy in own duty
अन्वेषयामि
अन्वेषणं करोमि
 खोजता हूँ
I search
विनोदयितारम् 
मनोरञ्जनकारिणम् 
मनोरंजन करने वाले को
The amusive
पलायमानम् 
धावन्तम् 
भागते हुए
Running
अवलोकयत् 
अपश्यत् 
देखा
(He/She) saw
समबोधयत् 
संबोधितवान् 
संबोधित किया
(He/She) ad- dressed
निदाघदिवसे 
ग्रीष्मदिने 
गर्मी के दिन में
On a summer day
अनुरूपम् 
योग्यम् 
उपयुक्त
Apprepriate
कुक्कुरः 
श्वा 
कुत्ता
Dog
रक्षानियोगकरणात् 
सुरक्षाकार्यवशात् 
रक्षा के कार्य में लगे होने से 
Due the involvment in guarding
भ्रष्टव्यम् 
पतितव्यम् 
हटना चाहिए
Should be dis- tracted
ईषदपि 
अल्पमात्राम् 
अपि थोड़ा-सा भी
Even a little bit
निषिद्धः 
अस्वीकृतः
मना किया गया
Clandestine
भग्नमनोरथः 
खण्डितकामः 
टूटी इच्छाओं वाला
With broken desises
कालक्षेपम् 
समयस्य यापनम् 
मय बिताना
To pass the time
तन्द्रालुतायाम् 
तन्द्रालुजनस्य भावे, अलसत्वे
आलस्य में
In laziness
कुत्सा
घृणा, भर्त्सना 
घृणाभाव
Distaste
विद्याव्यसनी 
अध्ययनरतः 
विद्या में रत रहने वाला
Studious
प्रथाम् 
प्रसिद्धिम् 
ख्याति, प्रसिद्धि
Fame


अभ्यास:

1. एकपदेन उत्तरं लिखत-

(क) क: तन्द्रालु: भवति?

(ख) बालक: कुत्र व्रजन्तं मधुकरम् अपश्यत्?

(ग) के मधुसंग्रहव्यग्रा: अवभवन्?

(घ) चटक: कया तृणशलाकादिकम् आददाति?

(ङ) चटक: कस्य शाखायां नीडं रचयति?

(च) बालक: कीदृशं श्वानं पश्यति?

(छ) श्वान: कीदृशे दिवसे पर्यटसि?

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) बाल: कदा क्रीडितुं अगच्छत्?

(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?

(ग) मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?

(घ) बालक: कीदृशं चटकम् अपश्यत्?

(ङ) बालक: चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?

(च) खिन्न: बालक: श्वानं किम् अकथयत्?

(छ) भग्नमनोरथ: बाल: किम् अचिन्तयत्?

3. निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।

रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।

4. "भ्रान्तो बाल:" इति कथाया: सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।

5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत -

(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि।

(ख) चटक: स्वकर्मणि व्यग्र: आसीत्।

(ग) कुक्कुर: मानुषाणां मित्रम् अस्ति।

(घ) स महतीं वैदुषीं लब्धवान्।

(ङ) रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।

6. "एतेभ्य: नम:" - इति उदाहरणमनुसृत्य नम: इत्यस्य योगे चतुर्थी विभक्ते: प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।

7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रह: दत्तानि, तानि यथासमक्षं लिखत-

क’ स्तम्भ       ‘ख’ स्तम्भ

(क) दृष्टिपथम् (1) पुष्पाणाम् उद्यानम्

(ख) पुस्तकदासा: (2) विद्याया: व्यसनी

(ग) विद्याव्यसनी (3) दृष्टे: पन्था:

(घ) पुष्पोद्यानम् (4) पुस्तकानां दासा:

(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत-


विशेषणम्  विशेष्यम्
(क) खिन्न: बाल: -
................... ...................
(ख) पलायमानं श्वानम् -
................... ...................
(ग) प्रीत: बालक: -
................... ...................
(घ) स्वादूनि भक्ष्यकवलानि -
................... ...................
(ङ) त्वरमाणा: वयस्या: -
................... ...................

परियोजनाकार्यम्

(क) एकस्मिन् स्फोरकपत्रे (chart-paper) एकस्य उद्यानस्य चित्रं निर्माय संकलय्य वा पञ्चवाक्येषु तस्य वर्णनं कुरुत।

(ख) "परिश्रमस्य महत्त्वम्" इति विषये हिन्दी भाषया आङ्ग्लभाषया वा पञ्चवाक्यानि लिखत।

भाषिकविस्तार:

प्रस्तुत पाठ ‘संस्कृत प्रौढपाठावलि:’ नामक ग्रन्थ से सम्पादित कर लिया गया है। इस कथा में एक एेसे बालक का चित्रण है, जिसका मन अध्ययन की अपेक्षा खेल-कूद में लगा रहता है। यहाँ तक कि वह खेलने के लिए पशु-पक्षियों तक का आवाहन (आह्वान) करता है किन्तु कोई उसके साथ खेलने के लिए तैयार नहीं होता। इससे वह बहुत निराश होता है। अन्तत: उसे बोध होता है कि सभी अपने-अपने कार्यों में व्यस्त हैं। केवल वही बिना किसी काम के इधर-उधर घूमता रहता है। वह निश्चय करता है कि अब व्यर्थ में समय गँवाना छो\ड़कर अपना कार्य करेगा।

(1) यस्य च भावेन भावलक्षणम्-जहाँ एक क्रिया के होने से दूसरी क्रिया के होने का ज्ञान हो तो पहली क्रिया के कर्त्ता में सप्तमी विभक्ति होती है। इसे ‘सति सप्तमी’ या ‘भावे सप्तमी’ भी कहते हैं।

यथा- उदिते सवितरि कमलं विकसति।

गर्जति मेघे मयूर: अनृत्यत्।

नृत्यति शिवे नृत्यन्ति शिवगणा:।

हठमाचरति बाले भ्रमर: अगायत्।

उदिते नैषधे काव्ये क्व माघ: क्व च भारवि:।

(2) अन्यपदार्थ प्रधानो बहुव्रीहि:-जिस समास में पूर्व और उत्तर पदों से भिन्न किसी अन्य पद के अर्थ का प्राधान्य होता है वह बहुव्रीहि समास कहलाता है।

यथा- पीताम्बर: - पीतम् अम्बरं यस्य स: (विष्णु:)।

नीलकण्ठ: - नील: कण्ठ: यस्य स: (शिव:)।

अनुचिन्तितपूर्वदिनपाठा: - अनुचिन्तिता: पूर्वदिनस्य पाठा: यै: ते।

विघ्नितमनोरथ: - विघ्नित: मनोरथ: यस्य स:।

दत्तदृष्टि: - दत्ता दृष्टि: येन स:।


462.png