KshitijBhag1-001

अष्टम: पाठ:

लौहतुला

अयं पाठ: विष्णुशर्मविरचितम् "पञ्चतन्त्रम्" इति कथाग्रन्थस्य मित्रभेदनामकतन्त्रस्य सम्पादित: अंश: अस्ति। अस्यां कथायाम् एक: जीर्णधननामक: वणिक् विदेशात् व्यापारं कृत्वा प्रत्यावर्त्य संरक्षितन्यासरूपेण प्रदत्तां तुलां धनिकात् याचते। पर ञ््च स: धनिक: वदति यत् तस्य तुला तु मूषकै: भक्षिता, तत: स: वणिक् धनिकस्य पुत्रं स्नानार्थं नदीं प्रति नयति, तं तत्र नीत्वा च स: एकस्यां गुहायां निलीयते। प्रत्यावर्तिते सति पुत्रम् अदृष्ट्वा धनिक: पृच्छति मम शिशु: कुत्रास्ति ? स: वदति यत् तव पुत्र: श्येनेन अपहृत:। तदा उभौ विवदन्तौ न्यायालयं प्रति गतौ यत्र न्यायाधिकारिण: न्यायं कृतवन्त:।

आसीत् कसि्ंमश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्र:। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्-

यत्र देशेऽथवा स्थाने भोगा भुक्ता: स्ववीर्यत:।

तस्मिन् विभवहीनो यो वसेत् स पुरुषाधम:।।

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थित:। तत: सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुन: स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-‘‘भो: श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।’’ सोऽवदत्-‘‘भो:! नास्ति सा, त्वदीया तुला मूषकै: भक्षिता’’ इति।

जीर्णधन: अवदत्-‘‘भो: श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकै: भक्षिता। ईदृश: एव अयं संसार:। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय’’ इति।

स श्रेष्ठी स्वपुत्रम् अवदत्-‘‘वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ’’ इति।

अथासौ श्रेष्ठिपुत्र: धनदेव: स्नानोपकरणमादाय प्रहृष्टमना: तेन अभ्यागतेन सह प्रस्थित:। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिलया आच्छाद्य सत्त्वरं गृहमागत:।

स: श्रेष्ठी पृष्टवान्-‘‘भो:! अभ्यागत! कथ्यतां कुत्र मे शिशु: य: त्वया सह नदीं गत:’’? इति।

SS7.tif




स अवदत्-‘‘तव पुत्र: नदीतटात् श्येनेन हृत:’ इति। श्रेष्ठी अवदत् - ‘‘मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।’’ इति।

सोऽकथयत्-‘‘भो: सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।’’ इति।


एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्-"भो:! वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशु: अपहृत:’ इति।

अथ धर्माधिकारिण: तम् अवदन् -‘‘भो:! समर्प्यतां श्रेष्ठिसुत:’’।

सोऽवदत्-‘‘किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशु: अपहृत:’’। इति।

तच्छ्रु वा ते अवदन्-भो:! भवता सत्यं नाभिहितम्-किं श्येन: शिशुं हर्तुं समर्थो भवति?

सोऽअवदत्-भो: भो:! श्रूयतां मद्वच:-

तुलां लौहसहस्रस्य यत्र खादन्ति मूषका:।

राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशय:।।

ते अपृच्छन्-‘‘कथमेतत्’’।

तत: स श्रेष्ठी सभ्यानामग्रे आदित: सर्वं वृत्तान्तं न्यवेदयत्। तत:, न्यायाधिकारिण: विहस्य, तौ द्वावपि सम्बोध्य तुला-शिशुप्रदानेन तोषितवन्त:।


शब्दार्था:

अधिष्ठाने
स्थाने 
स्थान पर
At establishment
विभवक्षयात्
नाभावात् 
धन के अभाव के कारण 
Due to loss of weather
स्ववीर्यतः
स्वपराक्रमेण 
अपने पराक्रम से
With own effort
लौहघटिता तुला
लौहनिर्मिता तुला 
लोहे से बनी हुई तराजू
Iron balance
निक्षेपः
न्यासः 
धरोहर
Deposit
भ्रान्त्वा
भ्रमणं कृत्वा (देशाटनं कृत्वा)
पर्यटन करके
After visit
त्वदीया
तव, भवदीया 
तुम्हारी
Yours (f)
ईदृशः
एतादृशः 
एेसा ही
Like this
एनम्
एतम्/एनम् च पुंसि 
द्वितीयैकवचने उभे 
एव रूपे भवतः। 
इसे, एतत् शब्द पुं. द्वि. वि.
ए. व. में एतत्/एनम् दोनों ही
रूप होते हैं।
This (m)
आत्मीयम्
आत्मसम्बन्धि 
अपना
Own
स्नानोपकरणहस्तम्
 स्नानसामग्री हस्ते यस्य सः, तम्
स्नान की सामग्री से युक्त हाथ वाला।
Having paraphernalia
समर्पय
देहि 
दो
Surrender
विवदमानौ
कलहं कुर्वन्तौ 
झगड़ा करते हुए
Both of them
तारस्वरेण
उच्चस्वरेण 
जोर से
Loudly
अवदन् 
उक्तवन्तः 
बोले
(They) said
अभिहितम्
कथितम् 
कहा गया
Told
मद्वचः
म वचनानि  मेरी बातें My statement
आदितः प्रारम्भतः  आरम्भ से From the beginning
न्यवेदयत् निवेदनमकरोत् 
निवेदन किया (He/she) requested
विहस्य
हसित्वा  हँसकर Laughing
संबोध्य
बोधयित्वा  समझा बुझाकर Addressing

अभ्यास:

1. एकपदेन उत्तरं लिखत-

(क) वणिक्पुत्रस्य किं नाम आसीत्?

(ख) तुला कै: भक्षिता आसीत्?

(ग) तुला कीदृशी आसीत्?

(घ) पुत्र: केन हृत: इति जीर्णधन: वदति?

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्र: किं व्यचिन्तयत्?

(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?

(ग) जीर्णधन: गिरिगुहाद्वारं कया आच्छाद्य गृहमागत:?

(घ) स्नानानन्तरं पुत्रविषये पृष्ट: वणिक्पुत्र: श्रेष्ठिनं किम् अवदत्?

(ङ) धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्त:?

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) जीर्णधन: विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।

(ख) श्रेष्ठिन: शिशु: स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थित:।

(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।

(घ) सभ्यै: तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ

4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वय: प्रदत्त: पाठमाधृत्य तं पूरयत-

(क) यत्र देशे अथवा स्थाने स्ववीर्यत: भोगा: ुक्ता तस्मिन् विभवहीन: य: वसेत् पुरुषाधम:।

(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषका: खादन्ति तत्र श्येन: बालकं हरेत् अत्र संशय: न।

5. तत्पदं रेखाङ्कितं कुरुत यत्र-

(क) ल्यप् प्रत्यय: नास्ति

विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

(ख) यत्र द्वितीया विभक्ति: नास्ति

श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्

(ग) यत्र षष्ठी विभक्ति: नास्ति

पश्यत:, स्ववीर्यत:, श्रेष्ठिन: सभ्यानाम्

6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-

(क) श्रेष्ठ्याह = ....................... + आह

(ख) ....................... = द्वौ + अपि

(ग) पुरुषोपार्जिता = पुरुष + .......................

(घ) ....................... = यथा + इच्छया

(ङ) स्नानोपकरणम् = ....................... + उपकरणम्

(च) ....................... = स्नान + अर्थम्

7. समस्तपदं विग्रहं वा लिखत-

विग्रह: समस्तपदम्

(क) स्नानस्य उपकरणम् = .......................

(ख) .............. .............. = गिरिगुहायाम्

(ग) धर्मस्य अधिकारी = .......................

(घ) .............. .............. = विभवहीना:

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया ‘‘लौहतुला’’ इति कथाया: सारांशं संस्कृतभाषया लिखत-

वणिक्पुत्र:       स्नानार्थम्

लौहतुला        अयाचत्

वृत्तान्तं           ज्ञात्वा

श्रेष्ठिनं            प्रत्यागत:

गत:               प्रदानम्

योग्यताविस्तार:

यह पाठ विष्णुशर्मा द्वारा रचित ‘पञ्चतन्त्रम्’ नामक कथाग्रन्थ के ‘मित्रभेद’ नामक तन्त्र से सङ्कलित है। इसमें विदेश से लौटकर जीर्णधन नामक व्यापारी अपनी धरोहर (तराजू) को सेठ से माँगता है। ‘तराजू चूहे खा गये हैं’ एेसा सुनकर जीर्णधन उसके पुत्र को स्नान के बहाने नदी तट पर ले जाकर गुफा में छिपा देता है। सेठ द्वारा अपने पुत्र के विषय में पूछने पर जीर्णधन कहता है कि ‘पुत्र को बाज उठा ले गया है।’ इस प्रकार विवाद करते हुए दोनों न्यायालय पहुँचते हैं जहाँ धर्माधिकारी उन्हें समुचित न्याय प्रदान करते हैं।

ग्रन्थ परिचय

महाकवि विष्णुशर्मा (200 ई. से 600 ई. के मध्य) ने राजा अमरशक्ति के पुत्रों को राजनीति में पारंगत करने के उद्देश्य से ‘पञ्चतन्त्रम्’ नामक सुप्रसिद्ध कथाग्रन्थ की रचना की थी। यह ग्रन्थ पाँच भागों में विभाजित है। इन्हीं भागों को ‘तन्त्र’ कहा गया है। पञ्चतन्त्र के पाँच तन्त्र हैं-मित्रभेद:, मित्रसंप्राप्ति:, काकोलूकीयम्, लब्धप्रणाश: और अपरीक्षितकारकम्। इस ग्रन्थ में अत्यन्त सरल शब्दों में लघु कथाएँ दी गयी हैं। इनके माध्यम से ही लेखक ने नीति के गू\ढ़ तत्त्वों का प्रतिपादन किया है।

भावविस्तार:

‘लौहतुला’ नामक कथा में दी गयी शिक्षा के सन्दर्भ में इन सूत्तिηयों को भी देखा जाना चाहिए।

1. न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपु:।

व्यवहारेण जायन्ते मित्राणि रिपवस्तथा।।

2. आत्मन: प्रतिकूलानि परेषां न समाचरेत्।

भाषिकविस्तार:

1. तसिल् प्रत्यय-पञ्चमी विभिक्त के अर्थ में तसिल् प्रत्यय का प्रयोग किया जाता है।

यथा- ग्रामात् - ग्रामत: (ग्राम + तसिल्)

आदे: - आदित: (आदि + तसिल्)

यथा- छात्र: विद्यालयात् आगच्छति।

ात्र: विद्यालयत: आगच्छति।

इसी प्रकार - गृह + तसिल् - गृहत: - गृहात्।

तन्त्र + तसिल् - तन्त्रत: - तन्त्रात्

प्रथम + तसिल् - प्रथमत: - प्रथमात्।

आरम्भ + तसिल् - आरम्भत: - आरम्भात्।

2. अभित: परित: उभयत:, सर्वत:, समया, निकषा, ‘हा’ और प्रति के योग में द्वितीया विभक्ति का प्रयोग होता है।

यथा- गृहम् अभित: वृक्षा: सन्ति

विद्यालयम् परित: द्रुमा: सन्ति।

ग्रामम् उभयत: नद्यौ प्रवहत:।

हा दुराचारिणम्

क्रीडाक्षेत्रम् निकषा तरणतालम् अस्ति।

बालक: विद्यालयम् प्रति गच्छति।

नगरम् समया औषधालय: विद्यते।

ग्रामम् सर्वत: गोचारणभूमि: अस्ति।


438.png