12077—Bhaswati Part-II   Chapter-5

पञ्चमः पाठः

दौवारिकस्य निष्ठा

प्रस्तुत पाठ शिवराजविजय नामक संस्कृत भाषा के प्रथम उपन्यास से लिया गया है, जिसके लेखक पं. अम्बिकादत्तव्यास हैं। व्यास जी का जन्म उस समय हुआ, जब भारत पराधीनता की बेड़ियों में जकड़ा हुआ था। 1857 का स्वतन्त्रता संग्राम असफल हो चुका था, जनता निराश हो चुकी थी, अंग्रे.जों के अत्याचार बढ़ते जा रहे थे। एेसे समय में स्वतन्त्रता-प्राप्ति की अलख जगाने के लिए जहाँ राजनैतिक मंच पर नेता सक्रिय थे, वहीं तत्कालीन लेखक भी इस कार्य में पीछे नहीं रहे। बंगालीभाषा में लिखे गए उपन्यासों की लोकप्रियता से प्रेरणा प्राप्त कर अम्बिकादत्त व्यास ने संस्कृतभाषा में शिवराजविजय नामक उपन्यास की रचना की। इसमें लेखक ने शिवाजी एवम् औरंगजेब के संघर्ष को आधार बनाया है। प्रस्तुत संपादित पाठ में दुर्ग के द्वारपाल की ईमानदारी तथा स्वामिभक्ति की महत्ता प्रतिपादित करते हुए बड़े ही नाटकीय ढंग से उसकी परीक्षा प्रदर्शित की गई है। इस पाठ के संवाद बड़े ही रोचक हैं तथा पाठक की उत्सुकता को सतत अक्षुण्ण बनाए रखते हैं।

Chap-05.tif

संवृत्ते किञ्चिदन्धकारे भुशुण्डीं स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतं च विदधानः, प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाश्रौषीत्। ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशे कमप्यनवलोकयन् गम्भीरस्वरेणैवम् अवादीत्-‘‘कः कोऽत्र भोः? कः कोऽत्र भोः?’’ इति।

अथ क्षणानन्तरं पुनः स एव पादध्वनिरश्रावीति भूयः साक्षेपमवोचत्-‘‘क एष मामनुत्तरयन् मुमूर्षुः समायाति बधिरः?

ततो ‘‘दौवारिक! शान्तो भव किमिति व्यर्थं मुमूर्षुरिति बधिर इति च वदसि?’’ इति वक्तारमपश्यतैवाऽऽकर्णि मन्द्रस्वरमेदुरा वाणी। अथ ‘‘तत् किं नाज्ञायि अद्यापि भवता प्रभुवर्याणामादेशो यद् दौवारिकेण प्रहरिणा वा त्रिःपृष्टोेऽपि प्रत्युत्तरमददद् हन्तव्यः इति’’ इत्येवं भाषमाणेन द्वाःस्थेन क्षम्यतामेष आगच्छामि, आगत्य च निखिलं निवेदयामि’’ इति कथयन् द्वादशवर्षेण केनापि भिक्षावटुनानुगम्यमानः कोऽपि काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः संन्यासी दृष्टः। ततस्तयोरेवम् अभूदालापः-

संन्यासी - कथमस्मान् संन्यासिनोऽपि कठोरभाषणैस्तिरस्करोषि?

दौवारिकः - भगवन्! संन्यासी तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणामाज्ञामुल्ल४य निजपरिचयमदददेवाऽऽयातीत्याक्रुश्यते।

संन्यासी - सत्यं क्षान्तोऽयमपराधः, परं संन्यासिनो ब्रह्मचारिणः पण्डिताः, स्त्रियो बालाश्च न किमपि प्रष्टव्याः। आत्मानम् अपरिचाययन्तोऽपि प्रवेष्टव्याः।

दौवारिकः - संन्यासिन्! संन्यासिन्! बहूक्तम्, विरम न वयं दौवारिका ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे, केवलं महाराजशिववीरस्याज्ञां वयं शिरसा वहामः। प्राह्णे महाराजस्य सन्ध्योपासनसमये भवादृशानां प्रवेशसमयो भवति, न तु रात्रौ।

संन्यासी - तत् किं कोऽपि न प्रविशति रात्रौ?

दौवारिकः - (साक्षेपम्) कोऽपि कथं न प्रविशति? परिचिता वा, प्राप्तपरिचयपत्रा वा, आहूता वा प्रविशन्ति, न तु ये केऽपि समागता भवादृशाः।

संन्यासी - दौवारिक! इत आयाहि किमपि कर्णे कथयिष्यामि।

दौवारिकः - (तथा कृत्वा) कथ्यताम्।

संन्यासी - यदि त्वं मां प्रविशन्तं न प्रतिरुन्धेः तदधुनैव परिष्कृतपारदभस्म तुभ्यं दद्याम् यथा त्वं गुञ्जामात्रेणापि द्वापञ्चाशत्संख्याकतुलापरिमितं ताम्रं सुवर्णं विधातुं शक्नुयाः।

दौवारिकः - हंहो, कपटसंन्यासिन्! कथं विश्वासघातं स्वामिवञ्चनं च शिक्षयसि? ते केचनान्ये भवन्ति नीचा ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसि पातयन्ति न वयं शिवगणास्तादृशाः। (संन्यासिनो हस्तं धृत्वा) इतस्तु सत्यं कथय कस्त्वम्? कुत आयातः? केन वा प्रेषितः?

संन्यासी - अहं तु त्वां कस्यापि देशद्रोहिणो गूढचरं मन्ये। (हस्तमाकृष्य) तदागच्छ दुर्गाध्यक्षसमीपे, स एवाभिज्ञाय त्वया यथोचितं व्यवहरिष्यति।

ततः संन्यासी तु ‘त्यज! नाहं पुनरायास्यामि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि दयस्व इति बहुधा अकथयत्, दौवारिकस्तु तमाकृष्य नयन्नेव प्रचलितः।

अथ दीपस्य समीपमागत्य संन्यासिनोक्तम् ‘‘दौवारिक! न मां प्रत्यभिजानासि।’’ ततः पुनर्निपुणं निरीक्षमाणो दौवारिकस्तं पर्यचिनोत्- ‘आः! कथं श्रीमान् गौरसिंहः? आर्य! क्षम्यतामनुचितव्यवहार एतस्य ग्राम्यवराकस्य। तदवधार्य तस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः समवोचत्-

‘‘दौवारिक! मया दृढं परीक्षितोऽसि, यथायोग्य एव पदे नियुक्तोऽसि, त्वादृशा एव वस्तुतः पुरस्कार-भाजनानि भवन्ति, लोकद्वयं च विजयन्ते।’’

शब्दार्थाः टिप्पण्यश्च

संवृत्ते - होने पर।

किञ्चिदन्धकारे - किञ्चित् + अन्धकारे, कुछ अँधेरा (होने पर)।

भुशुण्डीम् - बन्दूक को।

स्कन्धे - कन्धे पर।

निधाय - रखकर (नि उपसर्ग धा धातु, ल्यप् प्रत्यय)।

निपुणम् - भली-भाँति।

निरीक्षमाणः - देखते हुए (नि उपसर्ग इंρक्ष् धातु, शानच् प्रत्यय)।

आगत-प्रत्यागतं - आने-जाने वालों का।

विदधानः - अच्छी तरह जानते-समझते हुए।

प्रतापदुर्गदौवारिकः - प्रतापदुर्ग का द्वारपाल (प्रतापदुर्गस्य दौवारिकः)।

कस्यापि - किसी के (कस्य + अपि)।

पादक्षेपध्वनिमिवाश्रौषीत् - पादक्षेपध्वनिम् + इव + अश्रौषीत् (लुङ् लकार प्र.पु.एकवचन), पादानाम् क्षेपस्य ध्वनिम् पादक्षेपध्वनिम्, पैरों के रखने जैसी आवाज को सुना।

ततः - तब (वहां से)।

स्थिरीभूय - स्थिर होकर (चौकन्ना होकर)।

पुरतः - आगे।

पश्यन् - देखते हुए (दृश् धातु शतृ प्रत्यय)।

सत्यपि - सति + अपि (की स्थिति में)।

दीपप्रकाशे - दीपानाम् प्रकाशे, दीप के प्रकाश में।

कमप्यनवलोकयन् - कम् + अपि + अनवलोकयन्, किसी को न देखते हुए।

अवादीत् - बोला।

कः कोऽत्र भोः? - कः + कः + अत्र, हे! कौन, कौन है यहाँ?

अथ - इसके बाद (फिर)।

क्षणानन्तरम् - क्षणस्य अनन्तरम्।

पुनः - फिर।

स एव - सः + एव, वही।

पादध्वनिरश्रावीति - पादध्वनिः + अश्रावि + इति, पदध्वनि सुनी गई।

साक्षेपमवोचत् - साक्षेपम् + अवोचत्, डाँटते हुए कहा।

क एष मामनुत्तरयन् - कः + एषः + माम् + अनुत्तरयन्, यह कौन मुझे बिना उत्तर दिए।

मुमूर्षुः - मृत्यु का इच्छुक।

समायाति - चला आ रहा है।

बधिरः - बहरा।

दौवारिक - हे द्वारपाल।

शान्तो भव - शान्तः भव - शान्त होइए।

किमिति - किम् + इति, यह क्या।

व्यर्थम् - व्यर्थ ही।

वदसि - कह रहे हो।

वक्तारमपश्यतैवाऽकर्णि - वक्तारम् + अपश्यता + एव + आकर्णि, बोलने वाले को न देखते हुए सुना।

अपश्यता - दृश् धातु, शतृ प्रत्यय, तृतीया एकवचन, नञ् अर्थ में, न देखते हुए के द्वारा।

वक्तारम् - वक्ता को।

आकर्णि - सुना गया।

मन्द्रस्वरमेदुरा वाणी - मन्द्रस्वरेण मेदुरा वाणी, गम्भीर स्वर से परिपूर्ण।

नाज्ञायि - न + अज्ञायि, नहीं पहचाना गया।

त्रिःपृष्टोऽपि - त्रिः पृष्टः + अपि, तीन बार पूछे जाने पर भी।

प्रत्युत्तरमददद् - प्रत्युत्तरम् + अददद्, उत्तर न दिए जाने वाला।

हन्तव्यः - वध्य है।

इत्येवम् - इति + एवम्, इस प्रकार।

भाषमाणेन - भाष् धातु, शानच् प्रत्यय, बोलते हुए (के द्वारा)।

द्वाःस्थेन - द्वार पर स्थित से, द्वारे स्थितः यः सः तेन।

क्षम्यतामेषः - क्षम्यताम् + एषः, क्षमा करें, यह।

भिक्षावटुनानुगम्यमानः - भिक्षावटुना + अनुगम्यमानः, भिक्षुक ब्रह्मचारी द्वारा अनुगमन किया जाता हुआ।

काषायवासाः - काषायाणि वासांसि धारयति यः सः, काषाय वस्त्र धारी।

ततस्तयोरेवमभूदालापः - ततः + तयोः + एवम् + अभूत् + आलापः, तब उन दोनों में इस प्रकार का वार्तालाप हुआ।

संन्यासिनोऽपि - संन्यासिनः + अपि।

कठोरभाषणैस्तिरस्करोषि - कठोरभाषणैः + तिरस्करोषि, कठोराणि च तानि भाषणानि तैः, कठोर भाषणों से तिरस्कृत कर रहे हो।

तुरीयाश्रमसेवीति - तुरीया + आश्रमसेवी + इति, तुरीयः च असौ आश्रमः, तं सेवते यः सः, चतुर्थ आश्रम का अनुपालन करने वाले।

प्रभूणामाज्ञामुल्ल४य - प्रभूणाम् + आज्ञाम् + उल्ल४य, राजा की आज्ञा का उल्ल४न करके।

निजपरिचयमदददेवाऽऽयातीत्याक्रुश्यते - निजपरिचयम् + अददद् + एव + आयाति + इति + आक्रुश्यते, अपना परिचय न देते हुए ही चले आ रहे हो (अतः) क्रोध किया जा रहा है।

क्षान्तोऽयमपराधः - क्षान्तः + अयम् + अपराधः, यह अपराध क्षमा किया गया।

आत्मानमपरिचाययन्तोऽपि - आत्मानम् + अपरिचाययन्तः + अपि, अपना परिचय न दिए जाने पर भी।

प्रवेष्टव्याः - प्र उपसर्ग, विश् धातु णिच् प्रत्यय+तव्यत् प्रत्यय, प्रविष्ट करवा देना चाहिए।

बहूक्तम् - बहु + उक्तम्, बहुत बोल दिया।

प्रवेशसमयः - प्रवेशस्य समयः, प्रवेश का समय।

प्राप्तपरिचयपत्राः - प्राप्तानि परिचयपत्राणि यैः ते जिन्होंने परिचय-पत्र प्राप्त कर लिए हैं।

प्रतिरुन्धेः - रोको।

उत्कोचलोभेन - उत्कोचस्य लोभेन, घूस के लोभ से।

पर्यचिनोत् - पहचान लिया।

अभ्यासः

1. एकपदेन उत्तरत-

(क) प्रतापदुर्गदौवारिकः कस्य ध्वनिम् इव अश्रौषीत्?

(ख) काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?

(ग) कः तुरीयाश्रमसेवी अस्ति?

(घ) महाराजस्य सन्ध्योपासनसमयः कदा भवति?

(ङ) के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?

(च) त्यज! नाहं पुनरायास्यामि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व इति कः अवदत्?

(छ) दौवारिकस्य निष्ठा केन परीक्षिता?

2. एकवाक्येन उत्तरम् दीयताम्-

(क) रात्रौ के के प्रविशन्ति?

(ख) दीपस्य समीपमागत्य संन्यासिना किम् उक्तम्?

(ग) महाराजं प्रत्यभिज्ञाय दौवारिकः किम् अवदत्?

(घ) कः कम् कठोरभाषणैः तिरस्करोति?

(ङ) ‘दौवारिकस्य निष्ठा’ अयम् पाठः कस्मात् ग्रन्थात् गृहीतः?

(च) शिवगणाः कीदृशाः आसन्?

(छ) दौवारिकः संन्यासिनम् कम् अमन्यत?

3. प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-

(क) महाराजशिववीरस्य आज्ञां वयं शिरसा वहामः।

(ख) नीचा उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसे पातयन्ति।

(ग) दुर्गाध्यक्षः एव यथोचितम् व्यवहरिष्यति।

(घ) दौवारिकः संन्यासिनम् आकृष्य नयन्नेव प्रचलितः।

(ङ) दौवारिकस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिंहः अवदत्।

(च) दीपस्य समीपमागत्य संन्यासिना उक्तम्।

(छ) संन्यासी तुरीयाश्रमसेवी इति प्रणम्यते।

(ज) प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम् अश्रौषीत्।

4. समासविग्रहः क्रियताम्-

(क) प्रतापदुर्गदौवारिकः (ख) दीपप्रकाशे

(ग) क्षणानन्तरम् (घ) पादध्वनिः

(ङ) द्वाःस्थेन (च) कठोरभाषणैः

(छ) गम्भीरस्वरेण

5. सन्धिच्छेदः क्रियताम्-

(क) किञ्चिदन्धकारे (ख) शान्तो भव

(ग) अद्यापि (घ) इत्येवम्

(ङ) कोऽत्र (च) तदधुनैव

(छ) क्षान्तोऽयमपराधः (ज) बहूक्तम्

6. उपसर्ग-प्रकृति/प्रकृति-प्रत्यय-विभागं दर्शयत-

(क) निधाय (ख) प्रत्यागतम्

(ग) विदधानः (घ) निरीक्षमाणः

(ङ) भाषमाणेन (च) अभिज्ञाय

(छ) पश्यन् (ज) अनुत्तरयन्

7. विशेषणं विशेष्येन सह योजयत-

गम्भीरेण जनः

मुमूर्षुः गूढचरः

कठोरैः पारदभस्म

परिष्कृतम् स्वरेण

कपटी भाषणैः

उत्कोचलोभी अभ्यागताः

देशद्रोहिणः सन्यासिन्

आहूताः नीचः

योग्यताविस्तारः

लोकोत्तरानन्ददाता प्रबन्धः काव्यनामभाक्।

दृश्यं श्रव्यमिति द्वेधा तत्काव्यं परिकीर्तितम् ।।1।।

 

काव्यस्य प्रकाराः-गद्यपद्यभेदेन आकारभेदेन च

गद्यं पद्यं तथा गद्यपद्यं श्रव्यमिति त्रिधा।

सन्दर्भग्रन्थभेदेन प्रत्येकं तद् द्विधा भवेत् ।।2।।

 

अल्पः सन्दर्भ इत्युक्तः पत्रं वाऽपि स्तवो यथा।

ग्रन्थस्तु बृहदाकारो लोके पुस्तकनामभाक् ।।3।।

 

गद्यैर्विद्योतितं यत् स्याद् गद्यकाव्यं तदीरितम्।

ग्रन्थरूपं तदेवाऽत्र श्रव्यं किञ्चिन्निरूप्यते ।।4।।

 

उपन्यासपदेनाऽपि तदेव परिकथ्यते।

यथा कादम्बरी यद्वा शिवराजविजयो मम ।।5।।

 

इतरशुद्धगद्यकाव्यलेखकाः

अस्माकं महामान्या धन्याः सुबन्धु-बाण-दण्डिनो महाकवयो वासवदत्ताकादम्बरीदशकुमारचरितानि सुधामधुराणि सदा सदनुभव्यानि गद्यकाव्यानि विरच्य भारतवर्षं सबहु मानमकुर्वन्

 

अधोलिखितानां पदानां समानार्थानि पदानि पाठेऽन्वेष्टव्यानि-

टहलकदमी

कौन है उधर

पैरों की आहट, पदचाप